A 981-23(1) Pratyaṅgirākāmyaprayoga(?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/23
Title: Pratyaṅgirākāmyaprayoga(?)
Dimensions: 21.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1477
Remarks:


Reel No. A 981-23

Inventory No.: 55041

Reel No.: A 981/23

Title Pratyaṅgirākāmyaprayoga

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 21.5 x 9.5 cm

Folios 3

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/1477

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha pratyaṃgirā mālāmaṃtraḥ |

sapādaśatākṣaraḥ || asya śrīpratyaṃgirāmālāmaṃtrasya brahmā ṛṣiḥ | anuṣṭupchaṃdaḥ pratyaṃgirādevatā || oṃ bījaṃ hrīṃ śaktiḥ || parakṛtyānāṃ nāśe viniyogaḥ || brahmaṇe ṛṣaye namaḥ || śirasi | anuṣṭupchaṃdase namaḥ mukhe | pratyaṃgirāyai devatāyai namaḥ hṛdaye | oṃ bījāyai namaḥ guhye | hrīṃ śaktaye namaḥ pādayoḥ || (fol. 1r1–6)

End

māyādivarṇṇatritayaṃ śatror netre śrutīmukhaṃ

pratyekaṃ tu niruṃdhānaṃ ciṃtayet sādhakottamaḥ || 7 ||

varmasaṃkṣobhitaṃ (!) tvastraṃ (!) riporādhāradeśataḥ ||

utthāpya vahniṃ taddehe pradahat samanusmaran || 8 ||

evaṃ varṇān smaran maṃtrī japen maṃtraṃ sahasrakaṃ |

maṃḍalabhitayādarvāṅnārayetyeva (!) ciddiṣāṃ (!) || 9 ||

yaḥ kurute karmaprāṇāyāmajapādibhiḥ ||

saṃśodhayitvā svātmānaṃ svarakṣāyai hariṃ smaret || (fol. 3v5–10)

Colophon

iti pratyaṃgirākāmyaprayogaḥ || || (fol. 3v10)

Microfilm Details

Reel No. A 981/23

Date of Filming 05-03-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 17-01-2008

Bibliography