A 981-23(1) Pratyaṅgirākāmyaprayoga(?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/23
Title: Pratyaṅgirākāmyaprayoga(?)
Dimensions: 21.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1477
Remarks:
Reel No. A 981-23
Inventory No.: 55041
Reel No.: A 981/23
Title Pratyaṅgirākāmyaprayoga
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian loose paper
State complete
Size 21.5 x 9.5 cm
Folios 3
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/1477
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha pratyaṃgirā mālāmaṃtraḥ |
sapādaśatākṣaraḥ || asya śrīpratyaṃgirāmālāmaṃtrasya brahmā ṛṣiḥ | anuṣṭupchaṃdaḥ pratyaṃgirādevatā || oṃ bījaṃ hrīṃ śaktiḥ || parakṛtyānāṃ nāśe viniyogaḥ || brahmaṇe ṛṣaye namaḥ || śirasi | anuṣṭupchaṃdase namaḥ mukhe | pratyaṃgirāyai devatāyai namaḥ hṛdaye | oṃ bījāyai namaḥ guhye | hrīṃ śaktaye namaḥ pādayoḥ || (fol. 1r1–6)
End
māyādivarṇṇatritayaṃ śatror netre śrutīmukhaṃ
pratyekaṃ tu niruṃdhānaṃ ciṃtayet sādhakottamaḥ || 7 ||
varmasaṃkṣobhitaṃ (!) tvastraṃ (!) riporādhāradeśataḥ ||
utthāpya vahniṃ taddehe pradahat samanusmaran || 8 ||
evaṃ varṇān smaran maṃtrī japen maṃtraṃ sahasrakaṃ |
maṃḍalabhitayādarvāṅnārayetyeva (!) ciddiṣāṃ (!) || 9 ||
yaḥ kurute karmaprāṇāyāmajapādibhiḥ ||
saṃśodhayitvā svātmānaṃ svarakṣāyai hariṃ smaret || (fol. 3v5–10)
Colophon
iti pratyaṃgirākāmyaprayogaḥ || || (fol. 3v10)
Microfilm Details
Reel No. A 981/23
Date of Filming 05-03-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 17-01-2008
Bibliography